Original

बलं तु मत्स्यस्य बलेन राजा सर्वं त्रिगर्ताधिपतिः सुशर्मा ।प्रमथ्य जित्वा च प्रसह्य मत्स्यं विराटमोजस्विनमभ्यधावत् ॥ ७ ॥

Segmented

बलम् तु मत्स्यस्य बलेन राजा सर्वम् त्रिगर्त-अधिपतिः सुशर्मा प्रमथ्य जित्वा च प्रसह्य मत्स्यम् विराटम् ओजस्विनम् अभ्यधावत्

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=2,n=s
तु तु pos=i
मत्स्यस्य मत्स्य pos=n,g=m,c=6,n=s
बलेन बल pos=n,g=n,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
त्रिगर्त त्रिगर्त pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
प्रमथ्य प्रमथ् pos=vi
जित्वा जि pos=vi
pos=i
प्रसह्य प्रसह् pos=vi
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
विराटम् विराट pos=n,g=m,c=2,n=s
ओजस्विनम् ओजस्विन् pos=a,g=m,c=2,n=s
अभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan