Original

तथैव तेषां तु बलानि तानि क्रुद्धान्यथान्योन्यमभिद्रवन्ति ।गदासिखड्गैश्च परश्वधैश्च प्रासैश्च तीक्ष्णाग्रसुपीतधारैः ॥ ६ ॥

Segmented

तथा एव तेषाम् तु बलानि तानि क्रुद्धानि अथ अन्योन्यम् अभिद्रवन्ति गदा-असि-खड्गैः च परश्वधैः च प्रासैः च तीक्ष्ण-अग्र-सु पीत-धारा

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
बलानि बल pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=1,n=p
क्रुद्धानि क्रुध् pos=va,g=n,c=1,n=p,f=part
अथ अथ pos=i
अन्योन्यम् अन्योन्य pos=n,g=n,c=2,n=s
अभिद्रवन्ति अभिद्रु pos=v,p=3,n=p,l=lat
गदा गदा pos=n,comp=y
असि असि pos=n,comp=y
खड्गैः खड्ग pos=n,g=m,c=3,n=p
pos=i
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
pos=i
प्रासैः प्रास pos=n,g=m,c=3,n=p
pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अग्र अग्र pos=n,comp=y
सु सु pos=i
पीत पा pos=va,comp=y,f=part
धारा धारा pos=n,g=m,c=3,n=p