Original

ते गत्वा केवलां रात्रिमथ सूर्योदयं प्रति ।विराटस्य पुराभ्याशे दूता जयमघोषयन् ॥ ५० ॥

Segmented

ते गत्वा केवलाम् रात्रिम् अथ सूर्य-उदयम् प्रति विराटस्य पुर-अभ्याशे दूता जयम् अघोषयन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गत्वा गम् pos=vi
केवलाम् केवल pos=a,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
अथ अथ pos=i
सूर्य सूर्य pos=n,comp=y
उदयम् उदय pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
विराटस्य विराट pos=n,g=m,c=6,n=s
पुर पुर pos=n,comp=y
अभ्याशे अभ्याश pos=n,g=m,c=7,n=s
दूता दूत pos=n,g=m,c=1,n=p
जयम् जय pos=n,g=m,c=2,n=s
अघोषयन् घोषय् pos=v,p=3,n=p,l=lan