Original

ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ ।गदापाणी सुसंरब्धौ समभ्यद्रवतां हयान् ॥ ५ ॥

Segmented

ततो रथाभ्याम् प्रस्कन्द्य भ्रातरौ क्षत्रिय-ऋषभौ गदा-पाणी सु संरब्धौ समभ्यद्रवताम् हयान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथाभ्याम् रथ pos=n,g=m,c=5,n=d
प्रस्कन्द्य प्रस्कन्द् pos=vi
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
गदा गदा pos=n,comp=y
पाणी पाणि pos=n,g=m,c=1,n=d
सु सु pos=i
संरब्धौ संरभ् pos=va,g=m,c=1,n=d,f=part
समभ्यद्रवताम् समभिद्रु pos=v,p=3,n=d,l=lan
हयान् हय pos=n,g=m,c=2,n=p