Original

आनृशंस्यपरो नित्यं सुसुखः सततं भव ।गच्छन्तु दूतास्त्वरितं नगरं तव पार्थिव ।सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम् ॥ ४७ ॥

Segmented

आनृशंस्य-परः नित्यम् सु सुखः सततम् भव गच्छन्तु दूताः त्वरितम् नगरम् तव पार्थिव सुहृदाम् प्रियम् आख्यातुम् घोषयन्तु च ते जयम्

Analysis

Word Lemma Parse
आनृशंस्य आनृशंस्य pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
सु सु pos=i
सुखः सुख pos=a,g=m,c=1,n=s
सततम् सततम् pos=i
भव भू pos=v,p=2,n=s,l=lot
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
दूताः दूत pos=n,g=m,c=1,n=p
त्वरितम् त्वरितम् pos=i
नगरम् नगर pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
प्रियम् प्रिय pos=a,g=n,c=2,n=s
आख्यातुम् आख्या pos=vi
घोषयन्तु घोषय् pos=v,p=3,n=p,l=lot
pos=i
ते त्वद् pos=n,g=,c=6,n=s
जयम् जय pos=n,g=m,c=2,n=s