Original

ततो युधिष्ठिरो मत्स्यं पुनरेवाभ्यभाषत ।प्रतिनन्दामि ते वाक्यं मनोज्ञं मत्स्य भाषसे ॥ ४६ ॥

Segmented

ततो युधिष्ठिरो मत्स्यम् पुनः एव अभ्यभाषत प्रतिनन्दामि ते वाक्यम् मनोज्ञम् मत्स्य भाषसे

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
प्रतिनन्दामि प्रतिनन्द् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मनोज्ञम् मनोज्ञ pos=a,g=n,c=2,n=s
मत्स्य मत्स्य pos=n,g=m,c=8,n=s
भाषसे भाष् pos=v,p=2,n=s,l=lat