Original

त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च ।यतश्च जातः संरम्भः स च शत्रुर्वशं गतः ॥ ४५ ॥

Segmented

त्वद्-कृते हि अद्य पश्यामि राज्यम् आत्मानम् एव च यतस् च जातः संरम्भः स च शत्रुः वशम् गतः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
हि हि pos=i
अद्य अद्य pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
राज्यम् राज्य pos=n,g=n,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
यतस् यतस् pos=i
pos=i
जातः जन् pos=va,g=m,c=1,n=s,f=part
संरम्भः संरम्भ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
शत्रुः शत्रु pos=n,g=m,c=1,n=s
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part