Original

रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा ।वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोऽस्तु ते ॥ ४४ ॥

Segmented

रत्नानि गाः सुवर्णम् च मणि-मुक्तम् अथ अपि वा वैयाघ्रपद्य विप्र-इन्द्र सर्वथा एव नमो ऽस्तु ते

Analysis

Word Lemma Parse
रत्नानि रत्न pos=n,g=n,c=2,n=p
गाः गो pos=n,g=,c=2,n=p
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
pos=i
मणि मणि pos=n,comp=y
मुक्तम् मुक्ता pos=n,g=n,c=2,n=s
अथ अथ pos=i
अपि अपि pos=i
वा वा pos=i
वैयाघ्रपद्य वैयाघ्रपद्य pos=n,g=m,c=8,n=s
विप्र विप्र pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सर्वथा सर्वथा pos=i
एव एव pos=i
नमो नमस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s