Original

मनसश्चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण ।तत्तेऽहं संप्रदास्यामि सर्वमर्हति नो भवान् ॥ ४३ ॥

Segmented

मनसः च अपि अभिप्रेतम् यत् ते शत्रु-निबर्हणैः तत् ते ऽहम् सम्प्रदास्यामि सर्वम् अर्हति नो भवान्

Analysis

Word Lemma Parse
मनसः मनस् pos=n,g=n,c=6,n=s
pos=i
अपि अपि pos=i
अभिप्रेतम् अभिप्रे pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
शत्रु शत्रु pos=n,comp=y
निबर्हणैः निबर्हण pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
सम्प्रदास्यामि सम्प्रदा pos=v,p=1,n=s,l=lrt
सर्वम् सर्व pos=n,g=n,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
नो मद् pos=n,g=,c=6,n=p
भवान् भवत् pos=a,g=m,c=1,n=s