Original

प्रतिनन्दाम ते वाक्यं सर्वं चैव विशां पते ।एतेनैव प्रतीताः स्मो यत्त्वं मुक्तोऽद्य शत्रुभिः ॥ ४१ ॥

Segmented

प्रतिनन्दाम ते वाक्यम् सर्वम् च एव विशाम् पते एतेन एव प्रतीताः स्मो यत् त्वम् मुक्तो ऽद्य शत्रुभिः

Analysis

Word Lemma Parse
प्रतिनन्दाम प्रतिनन्द् pos=v,p=1,n=p,l=lot
ते त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
एतेन एतद् pos=n,g=n,c=3,n=s
एव एव pos=i
प्रतीताः प्रती pos=va,g=m,c=1,n=p,f=part
स्मो अस् pos=v,p=1,n=p,l=lat
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
ऽद्य अद्य pos=i
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p