Original

ततः सुशर्मा त्रैगर्तः सह भ्रात्रा यवीयसा ।अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः ॥ ४ ॥

Segmented

ततः सुशर्मा त्रैगर्तः सह भ्रात्रा यवीयसा अभ्यद्रवत् मत्स्य-राजम् रथ-व्रातेन सर्वशः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
त्रैगर्तः त्रैगर्त pos=n,g=m,c=1,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
यवीयसा यवीयस् pos=a,g=m,c=3,n=s
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
मत्स्य मत्स्य pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
व्रातेन व्रात pos=n,g=m,c=3,n=s
सर्वशः सर्वशस् pos=i