Original

विराट उवाच ।यथैव मम रत्नानि युष्माकं तानि वै तथा ।कार्यं कुरुत तैः सर्वे यथाकामं यथासुखम् ॥ ३७ ॥

Segmented

विराट उवाच यथा एव मम रत्नानि युष्माकम् तानि वै तथा कार्यम् कुरुत तैः सर्वे यथाकामम् यथासुखम्

Analysis

Word Lemma Parse
विराट विराट pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
एव एव pos=i
मम मद् pos=n,g=,c=6,n=s
रत्नानि रत्न pos=n,g=n,c=1,n=p
युष्माकम् त्वद् pos=n,g=,c=6,n=p
तानि तद् pos=n,g=n,c=1,n=p
वै वै pos=i
तथा तथा pos=i
कार्यम् कार्य pos=n,g=n,c=2,n=s
कुरुत कृ pos=v,p=2,n=p,l=lot
तैः तद् pos=n,g=m,c=3,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
यथासुखम् यथासुखम् pos=i