Original

ततो विराटः कौन्तेयानतिमानुषविक्रमान् ।अर्चयामास वित्तेन मानेन च महारथान् ॥ ३६ ॥

Segmented

ततो विराटः कौन्तेयान् अतिमानुष-विक्रमान् अर्चयामास वित्तेन मानेन च महा-रथान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
विराटः विराट pos=n,g=m,c=1,n=s
कौन्तेयान् कौन्तेय pos=n,g=m,c=2,n=p
अतिमानुष अतिमानुष pos=a,comp=y
विक्रमान् विक्रम pos=n,g=m,c=2,n=p
अर्चयामास अर्चय् pos=v,p=3,n=s,l=lit
वित्तेन वित्त pos=n,g=n,c=3,n=s
मानेन मान pos=n,g=m,c=3,n=s
pos=i
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p