Original

स्वबाहुबलसंपन्ना ह्रीनिषेधा यतव्रताः ।संग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन् ॥ ३५ ॥

Segmented

स्व-बाहु-बल-सम्पन्नाः ह्री-निषेधाः यत-व्रताः संग्राम-शिरसः मध्ये ताम् रात्रिम् सुखिनो ऽवसन्

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बल बल pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
ह्री ह्री pos=n,comp=y
निषेधाः निषेध pos=n,g=m,c=1,n=p
यत यम् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p
संग्राम संग्राम pos=n,comp=y
शिरसः शिरस् pos=n,g=n,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
सुखिनो सुखिन् pos=a,g=m,c=1,n=p
ऽवसन् वस् pos=v,p=3,n=p,l=lan