Original

तस्मिन्गृहीते विरथे त्रिगर्तानां महारथे ।अभज्यत बलं सर्वं त्रैगर्तं तद्भयातुरम् ॥ ३३ ॥

Segmented

तस्मिन् गृहीते विरथे त्रिगर्तानाम् महा-रथे अभज्यत बलम् सर्वम् त्रैगर्तम् तत् भय-आतुरम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
गृहीते ग्रह् pos=va,g=m,c=7,n=s,f=part
विरथे विरथ pos=a,g=m,c=7,n=s
त्रिगर्तानाम् त्रिगर्त pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
अभज्यत भञ्ज् pos=v,p=3,n=s,l=lan
बलम् बल pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
त्रैगर्तम् त्रैगर्त pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
भय भय pos=n,comp=y
आतुरम् आतुर pos=a,g=n,c=1,n=s