Original

ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः ।गदामस्य परामृश्य तमेवाजघ्निवान्बली ।स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा ॥ ३१ ॥

Segmented

ततो विराटः प्रस्कन्द्य रथाद् अथ सुशर्मणः गदाम् अस्य परामृश्य तम् एव आहन् बली स चचार गदा-पाणिः वृद्धो ऽपि तरुणो यथा

Analysis

Word Lemma Parse
ततो ततस् pos=i
विराटः विराट pos=n,g=m,c=1,n=s
प्रस्कन्द्य प्रस्कन्द् pos=vi
रथाद् रथ pos=n,g=m,c=5,n=s
अथ अथ pos=i
सुशर्मणः सुशर्मन् pos=n,g=m,c=6,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
परामृश्य परामृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
आहन् आहन् pos=va,g=m,c=1,n=s,f=part
बली बलिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
चचार चर् pos=v,p=3,n=s,l=lit
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
तरुणो तरुण pos=a,g=m,c=1,n=s
यथा यथा pos=i