Original

चक्ररक्षश्च शूरश्च शोणाश्वो नाम विश्रुतः ।स भयाद्द्वैरथं दृष्ट्वा त्रैगर्तं प्राजहत्तदा ॥ ३० ॥

Segmented

चक्ररक्षः च शूरः च शोणाश्वो नाम विश्रुतः स भयाद् द्वैरथम् दृष्ट्वा त्रैगर्तम् प्राजहत् तदा

Analysis

Word Lemma Parse
चक्ररक्षः चक्ररक्ष pos=n,g=m,c=1,n=s
pos=i
शूरः शूर pos=n,g=m,c=1,n=s
pos=i
शोणाश्वो शोणाश्व pos=n,g=m,c=1,n=s
नाम नाम pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भयाद् भय pos=n,g=n,c=5,n=s
द्वैरथम् द्वैरथ pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
त्रैगर्तम् त्रैगर्त pos=n,g=m,c=2,n=s
प्राजहत् प्रहा pos=v,p=3,n=s,l=lan
तदा तदा pos=i