Original

ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत ।घोररूपं ततस्ते स्म नावेक्षन्त परस्परम् ॥ ३ ॥

Segmented

ततः प्रकाशम् आसाद्य पुनः युद्धम् अवर्तत घोर-रूपम् ततस् ते स्म न अवेक्षन्त परस्परम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रकाशम् प्रकाश pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
पुनः पुनर् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
pos=i
अवेक्षन्त अवेक्ष् pos=v,p=3,n=p,l=lan
परस्परम् परस्पर pos=n,g=m,c=2,n=s