Original

ततो राजन्नाशुकारी कुन्तीपुत्रो वृकोदरः ।समासाद्य सुशर्माणमश्वानस्य व्यपोथयत् ॥ २८ ॥

Segmented

ततो राजन्न् आशुकारी कुन्ती-पुत्रः वृकोदरः समासाद्य सुशर्माणम् अश्वान् अस्य व्यपोथयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
आशुकारी आशुकारिन् pos=a,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
समासाद्य समासादय् pos=vi
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
व्यपोथयत् विपोथय् pos=v,p=3,n=s,l=lan