Original

सुशर्मापि सुसंक्रुद्धस्त्वरमाणो युधिष्ठिरम् ।अविध्यन्नवभिर्बाणैश्चतुर्भिश्चतुरो हयान् ॥ २७ ॥

Segmented

सुशर्मा अपि सु संक्रुद्धः त्वरमाणः युधिष्ठिरम् अविध्यत् नवभिः बाणैः चतुर्भिः चतुरः हयान्

Analysis

Word Lemma Parse
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
नवभिः नवन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p