Original

ततो युधिष्ठिरो राजा त्वरमाणो महारथः ।अभिद्रुत्य सुशर्माणं शरैरभ्यतुदद्भृशम् ॥ २६ ॥

Segmented

ततो युधिष्ठिरो राजा त्वरमाणो महा-रथः अभिद्रुत्य सुशर्माणम् शरैः अभ्यतुदद् भृशम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अभिद्रुत्य अभिद्रु pos=vi
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
अभ्यतुदद् अभितुद् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i