Original

सहस्रं न्यवधीत्तत्र कुन्तीपुत्रो युधिष्ठिरः ।भीमः सप्तशतान्योधान्परलोकमदर्शयत् ।नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः ॥ २४ ॥

Segmented

सहस्रम् न्यवधीत् तत्र कुन्ती-पुत्रः युधिष्ठिरः भीमः सप्तशतान् योधान् पर-लोकम् अदर्शयत् नकुलः च अपि सप्त एव शतानि प्राहिणोत् शरैः

Analysis

Word Lemma Parse
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
न्यवधीत् निवध् pos=v,p=3,n=s,l=lun
तत्र तत्र pos=i
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
सप्तशतान् सप्तशत pos=a,g=m,c=2,n=p
योधान् योध pos=n,g=m,c=2,n=p
पर पर pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अदर्शयत् दर्शय् pos=v,p=3,n=s,l=lan
नकुलः नकुल pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सप्त सप्तन् pos=n,g=n,c=2,n=s
एव एव pos=i
शतानि शत pos=n,g=n,c=2,n=p
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p