Original

तान्निवृत्तरथान्दृष्ट्वा पाण्डवान्सा महाचमूः ।वैराटी परमक्रुद्धा युयुधे परमाद्भुतम् ॥ २३ ॥

Segmented

तान् निवृत्त-रथान् दृष्ट्वा पाण्डवान् सा महा-चमूः वैराटी परम-क्रुद्धा युयुधे परम-अद्भुतम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
निवृत्त निवृत् pos=va,comp=y,f=part
रथान् रथ pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
सा तद् pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
वैराटी वैराट pos=a,g=f,c=1,n=s
परम परम pos=a,comp=y
क्रुद्धा क्रुध् pos=va,g=f,c=1,n=s,f=part
युयुधे युध् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s