Original

ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन् ।दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः ॥ २२ ॥

Segmented

ततः समस्ताः ते सर्वे तुरगान् अभ्यचोदयन् दिव्यम् अस्त्रम् विकृ त्रिगर्तान् प्रति अमर्षणाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
समस्ताः समस्त pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तुरगान् तुरग pos=n,g=m,c=2,n=p
अभ्यचोदयन् अभिचोदय् pos=v,p=3,n=p,l=lan
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
विकृ विकृ pos=va,g=m,c=1,n=p,f=part
त्रिगर्तान् त्रिगर्त pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
अमर्षणाः अमर्षण pos=a,g=m,c=1,n=p