Original

यमौ च चक्ररक्षौ ते भवितारौ महाबलौ ।व्यूहतः समरे तात मत्स्यराजं परीप्सतः ॥ २१ ॥

Segmented

यमौ च चक्ररक्षौ ते भवितारौ महा-बलौ व्यूहतः समरे तात मत्स्य-राजम् परीप्सतः

Analysis

Word Lemma Parse
यमौ यम pos=n,g=m,c=1,n=d
pos=i
चक्ररक्षौ चक्ररक्ष pos=n,g=m,c=1,n=d
ते त्वद् pos=n,g=,c=6,n=s
भवितारौ भू pos=v,p=3,n=d,l=lrt
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
व्यूहतः व्यूह् pos=v,p=3,n=d,l=lat
समरे समर pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
मत्स्य मत्स्य pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
परीप्सतः परीप्स् pos=va,g=m,c=6,n=s,f=part