Original

ततोऽन्धकारं प्रणुदन्नुदतिष्ठत चन्द्रमाः ।कुर्वाणो विमलां रात्रिं नन्दयन्क्षत्रियान्युधि ॥ २ ॥

Segmented

ततो ऽन्धकारम् प्रणुदन्न् उदतिष्ठत चन्द्रमाः कुर्वाणो विमलाम् रात्रिम् नन्दयन् क्षत्रियान् युधि

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्धकारम् अन्धकार pos=n,g=m,c=2,n=s
प्रणुदन्न् प्रणुद् pos=va,g=m,c=1,n=s,f=part
उदतिष्ठत उत्था pos=v,p=3,n=s,l=lan
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
कुर्वाणो कृ pos=va,g=m,c=1,n=s,f=part
विमलाम् विमल pos=a,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
नन्दयन् नन्दय् pos=va,g=m,c=1,n=s,f=part
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s