Original

अन्यदेवायुधं किंचित्प्रतिपद्यस्व मानुषम् ।चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम् ॥ १९ ॥

Segmented

अन्यद् एव आयुधम् किंचित् प्रतिपद्यस्व मानुषम् चापम् वा यदि वा शक्तिम् निस्त्रिंशम् वा परश्वधम्

Analysis

Word Lemma Parse
अन्यद् अन्य pos=n,g=n,c=2,n=s
एव एव pos=i
आयुधम् आयुध pos=n,g=n,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्रतिपद्यस्व प्रतिपद् pos=v,p=2,n=s,l=lot
मानुषम् मानुष pos=a,g=n,c=2,n=s
चापम् चाप pos=n,g=m,c=2,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
निस्त्रिंशम् निस्त्रिंश pos=n,g=m,c=2,n=s
वा वा pos=i
परश्वधम् परश्वध pos=n,g=m,c=2,n=s