Original

मा भीम साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः ।मा त्वा वृक्षेण कर्माणि कुर्वाणमतिमानुषम् ।जनाः समवबुध्येरन्भीमोऽयमिति भारत ॥ १८ ॥

Segmented

मा भीम साहसम् कार्षीः तिष्ठतु एष वनस्पतिः मा त्वा वृक्षेण कर्माणि कुर्वाणम् अतिमानुषम् जनाः समवबुध्येरन् भीमो ऽयम् इति भारत

Analysis

Word Lemma Parse
मा मा pos=i
भीम भीम pos=n,g=m,c=8,n=s
साहसम् साहस pos=n,g=n,c=2,n=s
कार्षीः कृ pos=v,p=2,n=s,l=lun_unaug
तिष्ठतु स्था pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
वनस्पतिः वनस्पति pos=n,g=m,c=1,n=s
मा मा pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
वृक्षेण वृक्ष pos=n,g=m,c=3,n=s
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
अतिमानुषम् अतिमानुष pos=a,g=m,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p
समवबुध्येरन् समवबुध् pos=v,p=3,n=p,l=vidhilin
भीमो भीम pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s