Original

वैशंपायन उवाच ।तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम् ।अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः ॥ १७ ॥

Segmented

वैशंपायन उवाच तम् मत्तम् इव मातङ्गम् वीक्षमाणम् वनस्पतिम् अब्रवीद् भ्रातरम् वीरम् धर्मराजो युधिष्ठिरः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
मातङ्गम् मातंग pos=n,g=m,c=2,n=s
वीक्षमाणम् वीक्ष् pos=va,g=m,c=2,n=s,f=part
वनस्पतिम् वनस्पति pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s