Original

सुस्कन्धोऽयं महावृक्षो गदारूप इव स्थितः ।एनमेव समारुज्य द्रावयिष्यामि शात्रवान् ॥ १६ ॥

Segmented

सु स्कन्धः ऽयम् महा-वृक्षः गदा-रूपः इव स्थितः एनम् एव समारुज्य द्रावयिष्यामि शात्रवान्

Analysis

Word Lemma Parse
सु सु pos=i
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वृक्षः वृक्ष pos=n,g=m,c=1,n=s
गदा गदा pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
इव इव pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
एनम् एनद् pos=n,g=m,c=2,n=s
एव एव pos=i
समारुज्य समारुज् pos=vi
द्रावयिष्यामि द्रावय् pos=v,p=1,n=s,l=lrt
शात्रवान् शात्रव pos=n,g=m,c=2,n=p