Original

स्वबाहुबलमाश्रित्य तिष्ठ त्वं भ्रातृभिः सह ।एकान्तमाश्रितो राजन्पश्य मेऽद्य पराक्रमम् ॥ १५ ॥

Segmented

स्व-बाहु-बलम् आश्रित्य तिष्ठ त्वम् भ्रातृभिः सह एकान्तम् आश्रितो राजन् पश्य मे ऽद्य पराक्रमम्

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
तिष्ठ स्था pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
एकान्तम् एकान्त pos=n,g=m,c=2,n=s
आश्रितो आश्रि pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s