Original

भीमसेन उवाच ।अहमेनं परित्रास्ये शासनात्तव पार्थिव ।पश्य मे सुमहत्कर्म युध्यतः सह शत्रुभिः ॥ १४ ॥

Segmented

भीमसेन उवाच अहम् एनम् परित्रास्ये शासनात् तव पार्थिव पश्य मे सु महत् कर्म युध्यतः सह शत्रुभिः

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
परित्रास्ये परित्रा pos=v,p=1,n=s,l=lrt
शासनात् शासन pos=n,g=n,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
युध्यतः युध् pos=va,g=m,c=6,n=s,f=part
सह सह pos=i
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p