Original

उषिताः स्मः सुखं सर्वे सर्वकामैः सुपूजिताः ।भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः ॥ १३ ॥

Segmented

उषिताः स्मः सुखम् सर्वे सर्व-कामैः सु पूजिताः भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः

Analysis

Word Lemma Parse
उषिताः वस् pos=va,g=m,c=1,n=p,f=part
स्मः अस् pos=v,p=1,n=p,l=lat
सुखम् सुखम् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
सु सु pos=i
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
भीमसेन भीमसेन pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
तस्य तद् pos=n,g=m,c=6,n=s
वासस्य वास pos=n,g=m,c=6,n=s
निष्कृतिः निष्कृति pos=n,g=f,c=1,n=s