Original

मत्स्यराजः परामृष्टस्त्रिगर्तेन सुशर्मणा ।तं मोक्षय महाबाहो न गच्छेद्द्विषतां वशम् ॥ १२ ॥

Segmented

मत्स्य-राजः परामृष्टः त्रिगर्तेन सुशर्मणा तम् मोक्षय महा-बाहो न गच्छेद् द्विषताम् वशम्

Analysis

Word Lemma Parse
मत्स्य मत्स्य pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
परामृष्टः परामृश् pos=va,g=m,c=1,n=s,f=part
त्रिगर्तेन त्रिगर्त pos=n,g=m,c=3,n=s
सुशर्मणा सुशर्मन् pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
मोक्षय मोक्षय् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
pos=i
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
वशम् वश pos=n,g=m,c=2,n=s