Original

तेषु संत्रास्यमानेषु कुन्तीपुत्रो युधिष्ठिरः ।अभ्यभाषन्महाबाहुं भीमसेनमरिंदमम् ॥ ११ ॥

Segmented

तेषु संत्रास्यमानेषु कुन्ती-पुत्रः युधिष्ठिरः अभ्यभाषन् महा-बाहुम् भीमसेनम् अरिंदमम्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
संत्रास्यमानेषु संत्रासय् pos=va,g=m,c=7,n=p,f=part
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अभ्यभाषन् अभिभाष् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s