Original

तस्मिन्गृहीते विरथे विराटे बलवत्तरे ।प्राद्रवन्त भयान्मत्स्यास्त्रिगर्तैरर्दिता भृशम् ॥ १० ॥

Segmented

तस्मिन् गृहीते विरथे विराटे बलवत्तरे प्राद्रवन्त भयात् मत्स्याः त्रिगर्तैः अर्दिता भृशम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
गृहीते ग्रह् pos=va,g=m,c=7,n=s,f=part
विरथे विरथ pos=a,g=m,c=7,n=s
विराटे विराट pos=n,g=m,c=7,n=s
बलवत्तरे बलवत्तर pos=a,g=m,c=7,n=s
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan
भयात् भय pos=n,g=n,c=5,n=s
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
त्रिगर्तैः त्रिगर्त pos=n,g=m,c=3,n=p
अर्दिता अर्दय् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i