Original

वैशंपायन उवाच ।तमसाभिप्लुते लोके रजसा चैव भारत ।व्यतिष्ठन्वै मुहूर्तं तु व्यूढानीकाः प्रहारिणः ॥ १ ॥

Segmented

वैशंपायन उवाच तमसा अभिप्लुते लोके रजसा च एव भारत व्यतिष्ठन् वै मुहूर्तम् तु व्यूढ-अनीकाः प्रहारिणः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तमसा तमस् pos=n,g=n,c=3,n=s
अभिप्लुते अभिप्लु pos=va,g=m,c=7,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s
व्यतिष्ठन् विष्ठा pos=v,p=3,n=p,l=lan
वै वै pos=i
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
तु तु pos=i
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकाः अनीक pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p