Original

असिभिः पट्टिशैः प्रासैः शक्तिभिस्तोमरैरपि ।संरब्धाः समरे राजन्निजघ्नुरितरेतरम् ॥ ९ ॥

Segmented

असिभिः पट्टिशैः प्रासैः शक्तिभिः तोमरैः अपि संरब्धाः समरे राजन् निजघ्नुः इतरेतरम्

Analysis

Word Lemma Parse
असिभिः असि pos=n,g=m,c=3,n=p
पट्टिशैः पट्टिश pos=n,g=m,c=3,n=p
प्रासैः प्रास pos=n,g=m,c=3,n=p
शक्तिभिः शक्ति pos=n,g=f,c=3,n=p
तोमरैः तोमर pos=n,g=m,c=3,n=p
अपि अपि pos=i
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s