Original

रथा रथैः समाजग्मुः पादातैश्च पदातयः ।सादिभिः सादिनश्चैव गजैश्चापि महागजाः ॥ ८ ॥

Segmented

रथा रथैः समाजग्मुः पादातैः च पदातयः सादिभिः सादिन् च एव गजैः च अपि महा-गजाः

Analysis

Word Lemma Parse
रथा रथ pos=n,g=m,c=1,n=p
रथैः रथ pos=n,g=m,c=3,n=p
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
पादातैः पादात pos=n,g=m,c=3,n=p
pos=i
पदातयः पदाति pos=n,g=m,c=1,n=p
सादिभिः सादिन् pos=a,g=m,c=3,n=p
सादिन् सादिन् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
गजैः गज pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
गजाः गज pos=n,g=m,c=1,n=p