Original

उदतिष्ठद्रजो भौमं न प्रज्ञायत किंचन ।पक्षिणश्चापतन्भूमौ सैन्येन रजसावृताः ॥ ५ ॥

Segmented

उदतिष्ठद् रजो भौमम् न प्रज्ञायत किंचन पक्षिणः च अपतन् भूमौ सैन्येन रजसा आवृताः

Analysis

Word Lemma Parse
उदतिष्ठद् उत्था pos=v,p=3,n=s,l=lan
रजो रजस् pos=n,g=n,c=1,n=s
भौमम् भौम pos=a,g=n,c=1,n=s
pos=i
प्रज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
pos=i
अपतन् पत् pos=v,p=3,n=p,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
सैन्येन सैन्य pos=a,g=n,c=3,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
आवृताः आवृ pos=va,g=m,c=1,n=p,f=part