Original

तेषां समागमो घोरस्तुमुलो लोमहर्षणः ।देवासुरसमो राजन्नासीत्सूर्ये विलम्बति ॥ ४ ॥

Segmented

तेषाम् समागमो घोरः तुमुलः लोम-हर्षणः देव-असुर-समः राजन्न् आसीत् सूर्ये विलम्बति

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
समागमो समागम pos=n,g=m,c=1,n=s
घोरः घोर pos=a,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणः हर्षण pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सूर्ये सूर्य pos=n,g=m,c=7,n=s
विलम्बति विलम्ब् pos=va,g=m,c=7,n=s,f=part