Original

भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः ।ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः ॥ ३ ॥

Segmented

भीमाः च मत्त-मातङ्गाः तोमर-अङ्कुश-चोदिताः ग्रामणीयैः समारूढाः कुशलैः हस्ति-सादिन्

Analysis

Word Lemma Parse
भीमाः भीम pos=a,g=m,c=1,n=p
pos=i
मत्त मद् pos=va,comp=y,f=part
मातङ्गाः मातंग pos=n,g=m,c=1,n=p
तोमर तोमर pos=n,comp=y
अङ्कुश अङ्कुश pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
ग्रामणीयैः ग्रामणीय pos=n,g=m,c=3,n=p
समारूढाः समारुह् pos=va,g=m,c=1,n=p,f=part
कुशलैः कुशल pos=a,g=m,c=3,n=p
हस्ति हस्तिन् pos=n,comp=y
सादिन् सादिन् pos=a,g=m,c=3,n=p