Original

ततः सैन्यं समावृत्य मत्स्यराजसुशर्मणोः ।नाभ्यजानंस्तदान्योन्यं प्रदोषे रजसावृते ॥ २४ ॥

Segmented

ततः सैन्यम् समावृत्य मत्स्य-राज-सुशर्मन् न अभ्यजानन् तदा अन्योन्यम् प्रदोषे रजसा आवृते

Analysis

Word Lemma Parse
ततः ततस् pos=i
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
समावृत्य समावृ pos=vi
मत्स्य मत्स्य pos=n,comp=y
राज राजन् pos=n,comp=y
सुशर्मन् सुशर्मन् pos=n,g=m,c=6,n=d
pos=i
अभ्यजानन् अभिज्ञा pos=v,p=3,n=p,l=lan
तदा तदा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
प्रदोषे प्रदोष pos=n,g=m,c=7,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
आवृते आवृ pos=va,g=m,c=7,n=s,f=part