Original

तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः ।पञ्चाशता शितैर्बाणैर्विव्याध परमास्त्रवित् ॥ २३ ॥

Segmented

तथा एव मत्स्य-राजानम् सुशर्मा युद्ध-दुर्मदः पञ्चाशता शितैः बाणैः विव्याध परम-अस्त्र-विद्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
मत्स्य मत्स्य pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
पञ्चाशता पञ्चाशत् pos=n,g=f,c=3,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s