Original

ततो राजा सुशर्माणं विव्याध दशभिः शरैः ।पञ्चभिः पञ्चभिश्चास्य विव्याध चतुरो हयान् ॥ २२ ॥

Segmented

ततो राजा सुशर्माणम् विव्याध दशभिः शरैः पञ्चभिः पञ्चभिः च अस्य विव्याध चतुरो हयान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
चतुरो चतुर् pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p