Original

अन्योन्यं चातिसंरब्धौ विचेरतुरमर्षणौ ।कृतास्त्रौ निशितैर्बाणैरसिशक्तिगदाभृतौ ॥ २१ ॥

Segmented

अन्योन्यम् च अति संरब्धौ विचेरतुः अमर्षणौ कृतास्त्रौ निशितैः बाणैः असि-शक्ति-गदा-भृत्

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
pos=i
अति अति pos=i
संरब्धौ संरभ् pos=va,g=m,c=1,n=d,f=part
विचेरतुः विचर् pos=v,p=3,n=d,l=lit
अमर्षणौ अमर्षण pos=a,g=m,c=1,n=d
कृतास्त्रौ कृतास्त्र pos=a,g=m,c=1,n=d
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
असि असि pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
गदा गदा pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=d