Original

ततो रथाभ्यां रथिनौ व्यतियाय समन्ततः ।शरान्व्यसृजतां शीघ्रं तोयधारा घनाविव ॥ २० ॥

Segmented

ततो रथाभ्याम् रथिनौ व्यतियाय समन्ततः शरान् व्यसृजताम् शीघ्रम् तोय-धाराः घनौ इव

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथाभ्याम् रथ pos=n,g=m,c=3,n=d
रथिनौ रथिन् pos=n,g=m,c=1,n=d
व्यतियाय व्यतिया pos=vi
समन्ततः समन्ततः pos=i
शरान् शर pos=n,g=m,c=2,n=p
व्यसृजताम् विसृज् pos=v,p=3,n=d,l=lan
शीघ्रम् शीघ्रम् pos=i
तोय तोय pos=n,comp=y
धाराः धारा pos=n,g=f,c=2,n=p
घनौ घन pos=n,g=m,c=1,n=d
इव इव pos=i