Original

ते त्रिगर्ताश्च मत्स्याश्च संरब्धा युद्धदुर्मदाः ।अन्योन्यमभिगर्जन्तो गोषु गृद्धा महाबलाः ॥ २ ॥

Segmented

ते त्रिगर्ताः च मत्स्याः च संरब्धा युद्ध-दुर्मदाः अन्योन्यम् अभिगर्जन्तो गोषु गृद्धा महा-बलाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
त्रिगर्ताः त्रिगर्त pos=n,g=m,c=1,n=p
pos=i
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
pos=i
संरब्धा संरभ् pos=va,g=m,c=1,n=p,f=part
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिगर्जन्तो अभिगर्ज् pos=va,g=m,c=1,n=p,f=part
गोषु गो pos=n,g=,c=7,n=p
गृद्धा गृध् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p