Original

तौ व्यावहरतां तत्र महात्मानौ महाबलौ ।अन्योन्यमभिगर्जन्तौ गोष्ठे गोवृषभाविव ॥ १९ ॥

Segmented

तौ व्यावहरताम् तत्र महा-बलौ अन्योन्यम् अभिगर्जन्तौ गोष्ठे गो वृषभा इव

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
व्यावहरताम् तत्र pos=i
तत्र महात्मन् pos=a,g=m,c=1,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिगर्जन्तौ अभिगर्ज् pos=va,g=m,c=1,n=d,f=part
गोष्ठे गोष्ठ pos=n,g=m,c=7,n=s
गो गो pos=i
वृषभा वृषभ pos=n,g=m,c=1,n=d
इव इव pos=i