Original

विराटस्तत्र संग्रामे हत्वा पञ्चशतान्रथान् ।हयानां च शतान्यत्र हत्वा पञ्च महारथान् ॥ १७ ॥

Segmented

विराटः तत्र संग्रामे हत्वा पञ्चशतान् रथान् हयानाम् च शतानि अत्र हत्वा पञ्च महा-रथान्

Analysis

Word Lemma Parse
विराटः विराट pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
हत्वा हन् pos=vi
पञ्चशतान् पञ्चशत pos=a,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
हयानाम् हय pos=n,g=m,c=6,n=p
pos=i
शतानि शत pos=n,g=n,c=2,n=p
अत्र अत्र pos=i
हत्वा हन् pos=vi
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p